Definify.com

Definition 2024


ऋष्व

ऋष्व

Sanskrit

Adjective

ऋष्व (ṛṣvá)

  1. elevated, high
  2. sublime, great, noble (as gods)

Declension

Masculine a-stem declension of ऋष्व
Nom. sg. ऋष्वः (ṛṣvaḥ)
Gen. sg. ऋष्वस्य (ṛṣvasya)
Singular Dual Plural
Nominative ऋष्वः (ṛṣvaḥ) ऋष्वौ (ṛṣvau) ऋष्वाः (ṛṣvāḥ)
Vocative ऋष्व (ṛṣva) ऋष्वौ (ṛṣvau) ऋष्वाः (ṛṣvāḥ)
Accusative ऋष्वम् (ṛṣvam) ऋष्वौ (ṛṣvau) ऋष्वान् (ṛṣvān)
Instrumental ऋष्वेण (ṛṣveṇa) ऋष्वाभ्याम् (ṛṣvābhyām) ऋष्वैः (ṛṣvaiḥ)
Dative ऋष्वाय (ṛṣvāya) ऋष्वाभ्याम् (ṛṣvābhyām) ऋष्वेभ्यः (ṛṣvebhyaḥ)
Ablative ऋष्वात् (ṛṣvāt) ऋष्वाभ्याम् (ṛṣvābhyām) ऋष्वेभ्यः (ṛṣvebhyaḥ)
Genitive ऋष्वस्य (ṛṣvasya) ऋष्वयोः (ṛṣvayoḥ) ऋष्वाणाम् (ṛṣvāṇām)
Locative ऋष्वे (ṛṣve) ऋष्वयोः (ṛṣvayoḥ) ऋष्वेषु (ṛṣveṣu)
Feminine ā-stem declension of ऋष्व
Nom. sg. ऋष्वा (ṛṣvā)
Gen. sg. ऋष्वायाः (ṛṣvāyāḥ)
Singular Dual Plural
Nominative ऋष्वा (ṛṣvā) ऋष्वे (ṛṣve) ऋष्वाः (ṛṣvāḥ)
Vocative ऋष्वे (ṛṣve) ऋष्वे (ṛṣve) ऋष्वाः (ṛṣvāḥ)
Accusative ऋष्वाम् (ṛṣvām) ऋष्वे (ṛṣve) ऋष्वाः (ṛṣvāḥ)
Instrumental ऋष्वया (ṛṣvayā) ऋष्वाभ्याम् (ṛṣvābhyām) ऋष्वाभिः (ṛṣvābhiḥ)
Dative ऋष्वायै (ṛṣvāyai) ऋष्वाभ्याम् (ṛṣvābhyām) ऋष्वाभ्यः (ṛṣvābhyaḥ)
Ablative ऋष्वायाः (ṛṣvāyāḥ) ऋष्वाभ्याम् (ṛṣvābhyām) ऋष्वाभ्यः (ṛṣvābhyaḥ)
Genitive ऋष्वायाः (ṛṣvāyāḥ) ऋष्वयोः (ṛṣvayoḥ) ऋष्वाणाम् (ṛṣvāṇām)
Locative ऋष्वायाम् (ṛṣvāyām) ऋष्वयोः (ṛṣvayoḥ) ऋष्वासु (ṛṣvāsu)
Neuter a-stem declension of ऋष्व
Nom. sg. ऋष्वम् (ṛṣvam)
Gen. sg. ऋष्वस्य (ṛṣvasya)
Singular Dual Plural
Nominative ऋष्वम् (ṛṣvam) ऋष्वे (ṛṣve) ऋष्वाणि (ṛṣvāṇi)
Vocative ऋष्व (ṛṣva) ऋष्वे (ṛṣve) ऋष्वाणि (ṛṣvāṇi)
Accusative ऋष्वम् (ṛṣvam) ऋष्वे (ṛṣve) ऋष्वाणि (ṛṣvāṇi)
Instrumental ऋष्वेण (ṛṣveṇa) ऋष्वाभ्याम् (ṛṣvābhyām) ऋष्वैः (ṛṣvaiḥ)
Dative ऋष्वा (ṛṣvā) ऋष्वाभ्याम् (ṛṣvābhyām) ऋष्वेभ्यः (ṛṣvebhyaḥ)
Ablative ऋष्वात् (ṛṣvāt) ऋष्वाभ्याम् (ṛṣvābhyām) ऋष्वेभ्यः (ṛṣvebhyaḥ)
Genitive ऋष्वस्य (ṛṣvasya) ऋष्वयोः (ṛṣvayoḥ) ऋष्वाणाम् (ṛṣvāṇām)
Locative ऋष्वे (ṛṣve) ऋष्वयोः (ṛṣvayoḥ) ऋष्वेषु (ṛṣveṣu)

References

  • Sir Monier Monier-Williams (1898) A Sanskrit-English dictionary etymologically and philologically arranged with special reference to cognate Indo-European languages, Oxford: Clarendon Press, page 0227