Definify.com

Definition 2024


उक्त

उक्त

See also: उक्ति

Sanskrit

Adjective

उक्त (ukta)

  1. uttered, said, spoken

Declension

Masculine a-stem declension of उक्त
Nom. sg. उक्तः (uktaḥ)
Gen. sg. उक्तस्य (uktasya)
Singular Dual Plural
Nominative उक्तः (uktaḥ) उक्तौ (uktau) उक्ताः (uktāḥ)
Vocative उक्त (ukta) उक्तौ (uktau) उक्ताः (uktāḥ)
Accusative उक्तम् (uktam) उक्तौ (uktau) उक्तान् (uktān)
Instrumental उक्तेन (uktena) उक्ताभ्याम् (uktābhyām) उक्तैः (uktaiḥ)
Dative उक्ताय (uktāya) उक्ताभ्याम् (uktābhyām) उक्तेभ्यः (uktebhyaḥ)
Ablative उक्तात् (uktāt) उक्ताभ्याम् (uktābhyām) उक्तेभ्यः (uktebhyaḥ)
Genitive उक्तस्य (uktasya) उक्तयोः (uktayoḥ) उक्तानाम् (uktānām)
Locative उक्ते (ukte) उक्तयोः (uktayoḥ) उक्तेषु (ukteṣu)
Feminine ā-stem declension of उक्त
Nom. sg. उक्ता (uktā)
Gen. sg. उक्तायाः (uktāyāḥ)
Singular Dual Plural
Nominative उक्ता (uktā) उक्ते (ukte) उक्ताः (uktāḥ)
Vocative उक्ते (ukte) उक्ते (ukte) उक्ताः (uktāḥ)
Accusative उक्ताम् (uktām) उक्ते (ukte) उक्ताः (uktāḥ)
Instrumental उक्तया (uktayā) उक्ताभ्याम् (uktābhyām) उक्ताभिः (uktābhiḥ)
Dative उक्तायै (uktāyai) उक्ताभ्याम् (uktābhyām) उक्ताभ्यः (uktābhyaḥ)
Ablative उक्तायाः (uktāyāḥ) उक्ताभ्याम् (uktābhyām) उक्ताभ्यः (uktābhyaḥ)
Genitive उक्तायाः (uktāyāḥ) उक्तयोः (uktayoḥ) उक्तानाम् (uktānām)
Locative उक्तायाम् (uktāyām) उक्तयोः (uktayoḥ) उक्तासु (uktāsu)
Neuter a-stem declension of उक्त
Nom. sg. उक्तम् (uktam)
Gen. sg. उक्तस्य (uktasya)
Singular Dual Plural
Nominative उक्तम् (uktam) उक्ते (ukte) उक्तानि (uktāni)
Vocative उक्त (ukta) उक्ते (ukte) उक्तानि (uktāni)
Accusative उक्तम् (uktam) उक्ते (ukte) उक्तानि (uktāni)
Instrumental उक्तेन (uktena) उक्ताभ्याम् (uktābhyām) उक्तैः (uktaiḥ)
Dative उक्ता (uktā) उक्ताभ्याम् (uktābhyām) उक्तेभ्यः (uktebhyaḥ)
Ablative उक्तात् (uktāt) उक्ताभ्याम् (uktābhyām) उक्तेभ्यः (uktebhyaḥ)
Genitive उक्तस्य (uktasya) उक्तयोः (uktayoḥ) उक्तानाम् (uktānām)
Locative उक्ते (ukte) उक्तयोः (uktayoḥ) उक्तेषु (ukteṣu)

Proper noun

उक्त (Ukta) m

  1. name of a divine being (variant spelling of उक्थ​ (uktha)) (Hariv.)

Declension

Masculine a-stem declension of उक्त
Nom. sg. उक्तः (uktaḥ)
Gen. sg. उक्तस्य (uktasya)
Singular Dual Plural
Nominative उक्तः (uktaḥ) उक्तौ (uktau) उक्ताः (uktāḥ)
Vocative उक्त (ukta) उक्तौ (uktau) उक्ताः (uktāḥ)
Accusative उक्तम् (uktam) उक्तौ (uktau) उक्तान् (uktān)
Instrumental उक्तेन (uktena) उक्ताभ्याम् (uktābhyām) उक्तैः (uktaiḥ)
Dative उक्ताय (uktāya) उक्ताभ्याम् (uktābhyām) उक्तेभ्यः (uktebhyaḥ)
Ablative उक्तात् (uktāt) उक्ताभ्याम् (uktābhyām) उक्तेभ्यः (uktebhyaḥ)
Genitive उक्तस्य (uktasya) उक्तयोः (uktayoḥ) उक्तानाम् (uktānām)
Locative उक्ते (ukte) उक्तयोः (uktayoḥ) उक्तेषु (ukteṣu)

Noun

उक्त (ukta) n

  1. word, sentence (Śiś.)
  2. (n or f) a stanza of four lines (with one syllabic instant or one long or two short syllables in each)

Declension

Neuter a-stem declension of उक्त
Nom. sg. उक्तम् (uktam)
Gen. sg. उक्तस्य (uktasya)
Singular Dual Plural
Nominative उक्तम् (uktam) उक्ते (ukte) उक्तानि (uktāni)
Vocative उक्त (ukta) उक्ते (ukte) उक्तानि (uktāni)
Accusative उक्तम् (uktam) उक्ते (ukte) उक्तानि (uktāni)
Instrumental उक्तेन (uktena) उक्ताभ्याम् (uktābhyām) उक्तैः (uktaiḥ)
Dative उक्ता (uktā) उक्ताभ्याम् (uktābhyām) उक्तेभ्यः (uktebhyaḥ)
Ablative उक्तात् (uktāt) उक्ताभ्याम् (uktābhyām) उक्तेभ्यः (uktebhyaḥ)
Genitive उक्तस्य (uktasya) उक्तयोः (uktayoḥ) उक्तानाम् (uktānām)
Locative उक्ते (ukte) उक्तयोः (uktayoḥ) उक्तेषु (ukteṣu)
Feminine ā-stem declension of उक्त
Nom. sg. उक्ता (uktā)
Gen. sg. उक्तायाः (uktāyāḥ)
Singular Dual Plural
Nominative उक्ता (uktā) उक्ते (ukte) उक्ताः (uktāḥ)
Vocative उक्ते (ukte) उक्ते (ukte) उक्ताः (uktāḥ)
Accusative उक्ताम् (uktām) उक्ते (ukte) उक्ताः (uktāḥ)
Instrumental उक्तया (uktayā) उक्ताभ्याम् (uktābhyām) उक्ताभिः (uktābhiḥ)
Dative उक्तायै (uktāyai) उक्ताभ्याम् (uktābhyām) उक्ताभ्यः (uktābhyaḥ)
Ablative उक्तायाः (uktāyāḥ) उक्ताभ्याम् (uktābhyām) उक्ताभ्यः (uktābhyaḥ)
Genitive उक्तायाः (uktāyāḥ) उक्तयोः (uktayoḥ) उक्तानाम् (uktānām)
Locative उक्तायाम् (uktāyām) उक्तयोः (uktayoḥ) उक्तासु (uktāsu)

References

  • Sir Monier Monier-Williams (1898) A Sanskrit-English dictionary etymologically and philologically arranged with special reference to cognate Indo-European languages, Oxford: Clarendon Press, page 0171