Definify.com

Definition 2024


आर्ष

आर्ष

Sanskrit

Adjective

आर्ष (ārṣa)

  1. of or relating to the rishis (MBh., R., etc.)
  2. ancient

Declension

Masculine a-stem declension of आर्ष
Nom. sg. आर्षः (ārṣaḥ)
Gen. sg. आर्षस्य (ārṣasya)
Singular Dual Plural
Nominative आर्षः (ārṣaḥ) आर्षौ (ārṣau) आर्षाः (ārṣāḥ)
Vocative आर्ष (ārṣa) आर्षौ (ārṣau) आर्षाः (ārṣāḥ)
Accusative आर्षम् (ārṣam) आर्षौ (ārṣau) आर्षान् (ārṣān)
Instrumental आर्षेन (ārṣena) आर्षाभ्याम् (ārṣābhyām) आर्षैः (ārṣaiḥ)
Dative आर्षाय (ārṣāya) आर्षाभ्याम् (ārṣābhyām) आर्षेभ्यः (ārṣebhyaḥ)
Ablative आर्षात् (ārṣāt) आर्षाभ्याम् (ārṣābhyām) आर्षेभ्यः (ārṣebhyaḥ)
Genitive आर्षस्य (ārṣasya) आर्षयोः (ārṣayoḥ) आर्षानाम् (ārṣānām)
Locative आर्षे (ārṣe) आर्षयोः (ārṣayoḥ) आर्षेषु (ārṣeṣu)
Feminine ī-stem declension of आर्ष
Nom. sg. आर्षी (ārṣī)
Gen. sg. आर्ष्याः (ārṣyāḥ)
Singular Dual Plural
Nominative आर्षी (ārṣī) आर्ष्यौ (ārṣyau) आर्ष्यः (ārṣyaḥ)
Vocative आर्षि (ārṣi) आर्ष्यौ (ārṣyau) आर्ष्यः (ārṣyaḥ)
Accusative आर्षीम् (ārṣīm) आर्ष्यौ (ārṣyau) आर्षीः (ārṣīḥ)
Instrumental आर्ष्या (ārṣyā) आर्षीभ्याम् (ārṣībhyām) आर्षीभिः (ārṣībhiḥ)
Dative आर्ष्यै (ārṣyai) आर्षीभ्याम् (ārṣībhyām) आर्षीभ्यः (ārṣībhyaḥ)
Ablative आर्ष्याः (ārṣyāḥ) आर्षीभ्याम् (ārṣībhyām) आर्षीभ्यः (ārṣībhyaḥ)
Genitive आर्ष्याः (ārṣyāḥ) आर्ष्योः (ārṣyoḥ) आर्षीनाम् (ārṣīnām)
Locative आर्ष्याम् (ārṣyām) आर्ष्योः (ārṣyoḥ) आर्षीषु (ārṣīṣu)
Neuter a-stem declension of आर्ष
Nom. sg. आर्षम् (ārṣam)
Gen. sg. आर्षस्य (ārṣasya)
Singular Dual Plural
Nominative आर्षम् (ārṣam) आर्षे (ārṣe) आर्षानि (ārṣāni)
Vocative आर्ष (ārṣa) आर्षे (ārṣe) आर्षानि (ārṣāni)
Accusative आर्षम् (ārṣam) आर्षे (ārṣe) आर्षानि (ārṣāni)
Instrumental आर्षेन (ārṣena) आर्षाभ्याम् (ārṣābhyām) आर्षैः (ārṣaiḥ)
Dative आर्षा (ārṣā) आर्षाभ्याम् (ārṣābhyām) आर्षेभ्यः (ārṣebhyaḥ)
Ablative आर्षात् (ārṣāt) आर्षाभ्याम् (ārṣābhyām) आर्षेभ्यः (ārṣebhyaḥ)
Genitive आर्षस्य (ārṣasya) आर्षयोः (ārṣayoḥ) आर्षानाम् (ārṣānām)
Locative आर्षे (ārṣe) आर्षयोः (ārṣayoḥ) आर्षेषु (ārṣeṣu)

Noun

आर्ष (ārṣa) m

  1. an old form of marriage, in which one or two pairs of cattle are given as a bride price (ĀśvGṛ., Mn.)

Declension

Masculine a-stem declension of आर्ष
Nom. sg. आर्षः (ārṣaḥ)
Gen. sg. आर्षस्य (ārṣasya)
Singular Dual Plural
Nominative आर्षः (ārṣaḥ) आर्षौ (ārṣau) आर्षाः (ārṣāḥ)
Vocative आर्ष (ārṣa) आर्षौ (ārṣau) आर्षाः (ārṣāḥ)
Accusative आर्षम् (ārṣam) आर्षौ (ārṣau) आर्षान् (ārṣān)
Instrumental आर्षेन (ārṣena) आर्षाभ्याम् (ārṣābhyām) आर्षैः (ārṣaiḥ)
Dative आर्षाय (ārṣāya) आर्षाभ्याम् (ārṣābhyām) आर्षेभ्यः (ārṣebhyaḥ)
Ablative आर्षात् (ārṣāt) आर्षाभ्याम् (ārṣābhyām) आर्षेभ्यः (ārṣebhyaḥ)
Genitive आर्षस्य (ārṣasya) आर्षयोः (ārṣayoḥ) आर्षानाम् (ārṣānām)
Locative आर्षे (ārṣe) आर्षयोः (ārṣayoḥ) आर्षेषु (ārṣeṣu)

Noun

आर्ष (ārṣa) n

  1. the words of the rishis, Vedas (Nir., RPrāt., Mn.)
  2. sacred descent (Yājñ.)
  3. derivation of a poem from an rishi

Declension

Neuter a-stem declension of आर्ष
Nom. sg. आर्षम् (ārṣam)
Gen. sg. आर्षस्य (ārṣasya)
Singular Dual Plural
Nominative आर्षम् (ārṣam) आर्षे (ārṣe) आर्षानि (ārṣāni)
Vocative आर्ष (ārṣa) आर्षे (ārṣe) आर्षानि (ārṣāni)
Accusative आर्षम् (ārṣam) आर्षे (ārṣe) आर्षानि (ārṣāni)
Instrumental आर्षेन (ārṣena) आर्षाभ्याम् (ārṣābhyām) आर्षैः (ārṣaiḥ)
Dative आर्षा (ārṣā) आर्षाभ्याम् (ārṣābhyām) आर्षेभ्यः (ārṣebhyaḥ)
Ablative आर्षात् (ārṣāt) आर्षाभ्याम् (ārṣābhyām) आर्षेभ्यः (ārṣebhyaḥ)
Genitive आर्षस्य (ārṣasya) आर्षयोः (ārṣayoḥ) आर्षानाम् (ārṣānām)
Locative आर्षे (ārṣe) आर्षयोः (ārṣayoḥ) आर्षेषु (ārṣeṣu)

References

  • Sir Monier Monier-Williams (1898) A Sanskrit-English dictionary etymologically and philologically arranged with special reference to cognate Indo-European languages, Oxford: Clarendon Press, page 0152