Definify.com

Definition 2024


अर्जुन

अर्जुन

Sanskrit

Adjective

अर्जुन (arjuna)

  1. white, clear
  2. made of silver

Noun

अर्जुन (arjuna) m

  1. the white colour
  2. peacock
  3. cutaneous disease
  4. the tree Terminalia arjuna
  5. the only son of his mother

Declension

Masculine a-stem declension of अर्जुन
Nom. sg. अर्जुनः (arjunaḥ)
Gen. sg. अर्जुनस्य (arjunasya)
Singular Dual Plural
Nominative अर्जुनः (arjunaḥ) अर्जुनौ (arjunau) अर्जुनाः (arjunāḥ)
Vocative अर्जुन (arjuna) अर्जुनौ (arjunau) अर्जुनाः (arjunāḥ)
Accusative अर्जुनम् (arjunam) अर्जुनौ (arjunau) अर्जुनान् (arjunān)
Instrumental अर्जुनेन (arjunena) अर्जुनाभ्याम् (arjunābhyām) अर्जुनैः (arjunaiḥ)
Dative अर्जुनाय (arjunāya) अर्जुनाभ्याम् (arjunābhyām) अर्जुनेभ्यः (arjunebhyaḥ)
Ablative अर्जुनात् (arjunāt) अर्जुनाभ्याम् (arjunābhyām) अर्जुनेभ्यः (arjunebhyaḥ)
Genitive अर्जुनस्य (arjunasya) अर्जुनयोः (arjunayoḥ) अर्जुनानाम् (arjunānām)
Locative अर्जुने (arjune) अर्जुनयोः (arjunayoḥ) अर्जुनेषु (arjuneṣu)

Noun

अर्जुन (arjuna) n

  1. silver
  2. gold
  3. slight inflammation of the conjunctiva or white of the eye
  4. (botany) a particular grass
  5. shape
  6. (plural) the descendants of Arjuna

Declension

Neuter a-stem declension of अर्जुन
Nom. sg. अर्जुनम् (arjunam)
Gen. sg. अर्जुनस्य (arjunasya)
Singular Dual Plural
Nominative अर्जुनम् (arjunam) अर्जुने (arjune) अर्जुनानि (arjunāni)
Vocative अर्जुन (arjuna) अर्जुने (arjune) अर्जुनानि (arjunāni)
Accusative अर्जुनम् (arjunam) अर्जुने (arjune) अर्जुनानि (arjunāni)
Instrumental अर्जुनेन (arjunena) अर्जुनाभ्याम् (arjunābhyām) अर्जुनैः (arjunaiḥ)
Dative अर्जुना (arjunā) अर्जुनाभ्याम् (arjunābhyām) अर्जुनेभ्यः (arjunebhyaḥ)
Ablative अर्जुनात् (arjunāt) अर्जुनाभ्याम् (arjunābhyām) अर्जुनेभ्यः (arjunebhyaḥ)
Genitive अर्जुनस्य (arjunasya) अर्जुनयोः (arjunayoḥ) अर्जुनानाम् (arjunānām)
Locative अर्जुने (arjune) अर्जुनयोः (arjunayoḥ) अर्जुनेषु (arjuneṣu)

Proper noun

अर्जुन (arjuna)

  1. Name of the third of the Pandava princes (who was a son of Indra and Kunti) in Mahabharata.
  2. A male given name commonly used in India.

References

  • Monier-Williams Sanskrit-English Dictionary, page 90