Definify.com

Definition 2024


अभिधान

अभिधान

Sanskrit

Noun

अभिधान (abhi-dhāna) n

  1. telling, naming, speaking, speech, manifesting
  2. a name, title, appellation, expression, word
  3. a vocabulary, dictionary, lexicon
  4. putting together, bringing in close connection

Declension

Neuter a-stem declension of अभिधान
Nom. sg. अभिधानम् (abhidhānam)
Gen. sg. अभिधानस्य (abhidhānasya)
Singular Dual Plural
Nominative अभिधानम् (abhidhānam) अभिधाने (abhidhāne) अभिधानानि (abhidhānāni)
Vocative अभिधान (abhidhāna) अभिधाने (abhidhāne) अभिधानानि (abhidhānāni)
Accusative अभिधानम् (abhidhānam) अभिधाने (abhidhāne) अभिधानानि (abhidhānāni)
Instrumental अभिधानेन (abhidhānena) अभिधानाभ्याम् (abhidhānābhyām) अभिधानैः (abhidhānaiḥ)
Dative अभिधाना (abhidhānā) अभिधानाभ्याम् (abhidhānābhyām) अभिधानेभ्यः (abhidhānebhyaḥ)
Ablative अभिधानात् (abhidhānāt) अभिधानाभ्याम् (abhidhānābhyām) अभिधानेभ्यः (abhidhānebhyaḥ)
Genitive अभिधानस्य (abhidhānasya) अभिधानयोः (abhidhānayoḥ) अभिधानानाम् (abhidhānānām)
Locative अभिधाने (abhidhāne) अभिधानयोः (abhidhānayoḥ) अभिधानेषु (abhidhāneṣu)

Descendants

References

  • Sir Monier Monier-Williams (1898) A Sanskrit-English dictionary etymologically and philologically arranged with special reference to cognate Indo-European languages, Oxford: Clarendon Press, page 0063