Definify.com

Definition 2024


अपस्मार

अपस्मार

Sanskrit

Noun

अपस्मार (apa-smāra) m

  1. (pathology) epilepsy, falling sickness

Declension

Masculine a-stem declension of अपस्मार
Nom. sg. अपस्मारः (apasmāraḥ)
Gen. sg. अपस्मारस्य (apasmārasya)
Singular Dual Plural
Nominative अपस्मारः (apasmāraḥ) अपस्मारौ (apasmārau) अपस्माराः (apasmārāḥ)
Vocative अपस्मार (apasmāra) अपस्मारौ (apasmārau) अपस्माराः (apasmārāḥ)
Accusative अपस्मारम् (apasmāram) अपस्मारौ (apasmārau) अपस्मारान् (apasmārān)
Instrumental अपस्मारेण (apasmāreṇa) अपस्माराभ्याम् (apasmārābhyām) अपस्मारैः (apasmāraiḥ)
Dative अपस्माराय (apasmārāya) अपस्माराभ्याम् (apasmārābhyām) अपस्मारेभ्यः (apasmārebhyaḥ)
Ablative अपस्मारात् (apasmārāt) अपस्माराभ्याम् (apasmārābhyām) अपस्मारेभ्यः (apasmārebhyaḥ)
Genitive अपस्मारस्य (apasmārasya) अपस्मारयोः (apasmārayoḥ) अपस्माराणाम् (apasmārāṇām)
Locative अपस्मारे (apasmāre) अपस्मारयोः (apasmārayoḥ) अपस्मारेषु (apasmāreṣu)

References

  • Sir Monier Monier-Williams (1898) A Sanskrit-English dictionary etymologically and philologically arranged with special reference to cognate Indo-European languages, Oxford: Clarendon Press, page 0053