Definify.com

Definition 2024


अन्ति

अन्ति

See also: अनंत and अन्त

Sanskrit

Adjective

अन्ति (anti)

  1. near, before, in the presence of
  2. to, in the vicinity of

Noun

अन्ति (anti) f

  1. an elder sister (in dramas)

Declension

Feminine i-stem declension of अन्ति
Nom. sg. अन्तिः (antiḥ)
Gen. sg. अन्त्याः / अन्तेः (antyāḥ / anteḥ)
Singular Dual Plural
Nominative अन्तिः (antiḥ) अन्ती (antī) अन्तयः (antayaḥ)
Vocative अन्ते (ante) अन्ती (antī) अन्तयः (antayaḥ)
Accusative अन्तिम् (antim) अन्ती (antī) अन्तीः (antīḥ)
Instrumental अन्त्या (antyā) अन्तिभ्याम् (antibhyām) अन्तिभिः (antibhiḥ)
Dative अन्त्यै / अन्तये (antyai / antaye) अन्तिभ्याम् (antibhyām) अन्तिभ्यः (antibhyaḥ)
Ablative अन्त्याः / अन्तेः (antyāḥ / anteḥ) अन्तिभ्याम् (antibhyām) अन्तिभ्यः (antibhyaḥ)
Genitive अन्त्याः / अन्तेः (antyāḥ / anteḥ) अन्त्योः (antyoḥ) अन्तीनाम् (antīnām)
Locative अन्त्याम् / अन्तौ (antyām / antau) अन्त्योः (antyoḥ) अन्तिषु (antiṣu)

See also

References

  • Vaman Shivaram Apte (accessed 08-09-2012), “The Practical Sanskrit-English Dictionary”, in (Please provide the title of the work)