Definify.com

Definition 2024


अजा

अजा

Pali

Alternative forms

Noun

अजा f

  1. Devanagari script form of ajā

Declension


Sanskrit

Noun

अजा (ajā) f

  1. female noun of प्रकृति, of माया or Illusion
  2. she-goat
  3. name of a plant whose bulbs resemble the udder of a goat

Declension

Feminine ā-stem declension of अजा
Nom. sg. अजा (ajā)
Gen. sg. अजायाः (ajāyāḥ)
Singular Dual Plural
Nominative अजा (ajā) अजे (aje) अजाः (ajāḥ)
Vocative अजे (aje) अजे (aje) अजाः (ajāḥ)
Accusative अजाम् (ajām) अजे (aje) अजाः (ajāḥ)
Instrumental अजया (ajayā) अजाभ्याम् (ajābhyām) अजाभिः (ajābhiḥ)
Dative अजायै (ajāyai) अजाभ्याम् (ajābhyām) अजाभ्यः (ajābhyaḥ)
Ablative अजायाः (ajāyāḥ) अजाभ्याम् (ajābhyām) अजाभ्यः (ajābhyaḥ)
Genitive अजायाः (ajāyāḥ) अजयोः (ajayoḥ) अजानाम् (ajānām)
Locative अजायाम् (ajāyām) अजयोः (ajayoḥ) अजासु (ajāsu)

References

  • Monier-Williams Sanskrit-English Dictionary, page 9