Definify.com

Definition 2024


अंहु

अंहु

Sanskrit

Adjective

अंहु (aṃhu)

  1. narrow

Declension

Masculine u-stem declension of अंहु
Nom. sg. अंहुः (aṃhuḥ)
Gen. sg. अंहोः (aṃhoḥ)
Singular Dual Plural
Nominative अंहुः (aṃhuḥ) अंहू (aṃhū) अंहवः (aṃhavaḥ)
Vocative अंहो (aṃho) अंहू (aṃhū) अंहवः (aṃhavaḥ)
Accusative अंहुम् (aṃhum) अंहू (aṃhū) अंहून् (aṃhūn)
Instrumental अंहुना (aṃhunā) अंहुभ्याम् (aṃhubhyām) अंहुभिः (aṃhubhiḥ)
Dative अंहवे (aṃhave) अंहुभ्याम् (aṃhubhyām) अंहुभ्यः (aṃhubhyaḥ)
Ablative अंहोः (aṃhoḥ) अंहुभ्याम् (aṃhubhyām) अंहुभ्यः (aṃhubhyaḥ)
Genitive अंहोः (aṃhoḥ) अंह्वोः (aṃhvoḥ) अंहूनाम् (aṃhūnām)
Locative अंहौ (aṃhau) अंह्वोः (aṃhvoḥ) अंहुषु (aṃhuṣu)
Feminine u-stem declension of अंहु
Nom. sg. अंहुः (aṃhuḥ)
Gen. sg. अंहधेन्वाः / अंहोः (aṃhadhenvāḥ / aṃhoḥ)
Singular Dual Plural
Nominative अंहुः (aṃhuḥ) अंहू (aṃhū) अंहवः (aṃhavaḥ)
Vocative अंहो (aṃho) अंहू (aṃhū) अंहवः (aṃhavaḥ)
Accusative अंहुम् (aṃhum) अंहू (aṃhū) अंहूः (aṃhūḥ)
Instrumental अंह्वा (aṃhvā) अंहुभ्याम् (aṃhubhyām) अंहुभिः (aṃhubhiḥ)
Dative अंह्वै / अंहवे (aṃhvai / aṃhave) अंहुभ्याम् (aṃhubhyām) अंहुभ्यः (aṃhubhyaḥ)
Ablative अंहधेन्वाः / अंहोः (aṃhadhenvāḥ / aṃhoḥ) अंहुभ्याम् (aṃhubhyām) अंहुभ्यः (aṃhubhyaḥ)
Genitive अंहधेन्वाः / अंहोः (aṃhadhenvāḥ / aṃhoḥ) अंह्वोः (aṃhvoḥ) अंहूनाम् (aṃhūnām)
Locative अंह्वाम् / अंहौ (aṃhvām / aṃhau) अंह्वोः (aṃhvoḥ) अंहुषु (aṃhuṣu)
Neuter u-stem declension of अंहु
Nom. sg. अंहु (aṃhu)
Gen. sg. अंहुनः (aṃhunaḥ)
Singular Dual Plural
Nominative अंहु (aṃhu) अंहुनी (aṃhunī) अंहूनि (aṃhūni)
Vocative अंहु (aṃhu) अंहुनी (aṃhunī) अंहूनि (aṃhūni)
Accusative अंहु (aṃhu) अंहुनी (aṃhunī) अंहूनि (aṃhūni)
Instrumental अंहुना (aṃhunā) अंहुभ्याम् (aṃhubhyām) अंहुभिः (aṃhubhiḥ)
Dative अंहुने (aṃhune) अंहुभ्याम् (aṃhubhyām) अंहुभ्यः (aṃhubhyaḥ)
Ablative अंहुनः (aṃhunaḥ) अंहुभ्याम् (aṃhubhyām) अंहुभ्यः (aṃhubhyaḥ)
Genitive अंहुनः (aṃhunaḥ) अंहुनोः (aṃhunoḥ) अंहूनाम् (aṃhūnām)
Locative अंहुनि (aṃhuni) अंहुनोः (aṃhunoḥ) अंहुषु (aṃhuṣu)

Noun

अंहु (aṃhu) n

  1. anxiety, distress

Declension

Neuter u-stem declension of अंहु
Nom. sg. अंहु (aṃhu)
Gen. sg. अंहुनः (aṃhunaḥ)
Singular Dual Plural
Nominative अंहु (aṃhu) अंहुनी (aṃhunī) अंहूनि (aṃhūni)
Vocative अंहु (aṃhu) अंहुनी (aṃhunī) अंहूनि (aṃhūni)
Accusative अंहु (aṃhu) अंहुनी (aṃhunī) अंहूनि (aṃhūni)
Instrumental अंहुना (aṃhunā) अंहुभ्याम् (aṃhubhyām) अंहुभिः (aṃhubhiḥ)
Dative अंहुने (aṃhune) अंहुभ्याम् (aṃhubhyām) अंहुभ्यः (aṃhubhyaḥ)
Ablative अंहुनः (aṃhunaḥ) अंहुभ्याम् (aṃhubhyām) अंहुभ्यः (aṃhubhyaḥ)
Genitive अंहुनः (aṃhunaḥ) अंहुनोः (aṃhunoḥ) अंहूनाम् (aṃhūnām)
Locative अंहुनि (aṃhuni) अंहुनोः (aṃhunoḥ) अंहुषु (aṃhuṣu)