Definify.com

Definition 2024


स्तृ

स्तृ

See also: सत्, सूत, and सेतु

Sanskrit

Noun

स्तृ (stṛ́) m

  1. a star (as the "light-strewer" or in pl. the "scattered ones")

Declension

Masculine ṛ-stem declension of स्तृ
Nom. sg. स्ता (stā)
Gen. sg. स्तुः (stuḥ)
Singular Dual Plural
Nominative स्ता (stā) स्तारौ (stārau) स्तारः (stāraḥ)
Vocative स्तर् (star) स्तारौ (stārau) स्तारः (stāraḥ)
Accusative स्तारम् (stāram) स्तारौ (stārau) स्तॄन् (stṝn)
Instrumental स्त्रा (strā) स्तृभ्याम् (stṛbhyām) स्तृभिः (stṛbhiḥ)
Dative स्त्रे (stre) स्तृभ्याम् (stṛbhyām) स्तृभ्यः (stṛbhyaḥ)
Ablative स्तुः (stuḥ) स्तृभ्याम् (stṛbhyām) स्तृभ्यः (stṛbhyaḥ)
Genitive स्तुः (stuḥ) स्त्रोः (stroḥ) स्तॄणाम् (stṝṇām)
Locative स्तरि (stari) स्त्रोः (stroḥ) स्तृषु (stṛṣu)