Definify.com

Definition 2024


भिक्षु

भिक्षु

Sanskrit

Noun

भिक्षु (bhikṣu) m

  1. mendicant

Declension

Masculine u-stem declension of भिक्षु
Nom. sg. भिक्षुः (bhikṣuḥ)
Gen. sg. भिक्षोः (bhikṣoḥ)
Singular Dual Plural
Nominative भिक्षुः (bhikṣuḥ) भिक्षू (bhikṣū) भिक्षवः (bhikṣavaḥ)
Vocative भिक्षो (bhikṣo) भिक्षू (bhikṣū) भिक्षवः (bhikṣavaḥ)
Accusative भिक्षुम् (bhikṣum) भिक्षू (bhikṣū) भिक्षून् (bhikṣūn)
Instrumental भिक्षुना (bhikṣunā) भिक्षुभ्याम् (bhikṣubhyām) भिक्षुभिः (bhikṣubhiḥ)
Dative भिक्षवे (bhikṣave) भिक्षुभ्याम् (bhikṣubhyām) भिक्षुभ्यः (bhikṣubhyaḥ)
Ablative भिक्षोः (bhikṣoḥ) भिक्षुभ्याम् (bhikṣubhyām) भिक्षुभ्यः (bhikṣubhyaḥ)
Genitive भिक्षोः (bhikṣoḥ) भिक्ष्वोः (bhikṣvoḥ) भिक्षूनाम् (bhikṣūnām)
Locative भिक्षौ (bhikṣau) भिक्ष्वोः (bhikṣvoḥ) भिक्षुषु (bhikṣuṣu)

Descendants