Definify.com

Definition 2024


पृदाकु

पृदाकु

Sanskrit

Noun

पृदाकु (pṛ́dāku) m

  1. adder, viper, snake
  2. tiger, panther
  3. elephant
  4. tree

Declension

Masculine u-stem declension of पृदाकु
Nom. sg. पृदाकुः (pṛdākuḥ)
Gen. sg. पृदाकोः (pṛdākoḥ)
Singular Dual Plural
Nominative पृदाकुः (pṛdākuḥ) पृदाकू (pṛdākū) पृदाकवः (pṛdākavaḥ)
Vocative पृदाको (pṛdāko) पृदाकू (pṛdākū) पृदाकवः (pṛdākavaḥ)
Accusative पृदाकुम् (pṛdākum) पृदाकू (pṛdākū) पृदाकून् (pṛdākūn)
Instrumental पृदाकुना (pṛdākunā) पृदाकुभ्याम् (pṛdākubhyām) पृदाकुभिः (pṛdākubhiḥ)
Dative पृदाकवे (pṛdākave) पृदाकुभ्याम् (pṛdākubhyām) पृदाकुभ्यः (pṛdākubhyaḥ)
Ablative पृदाकोः (pṛdākoḥ) पृदाकुभ्याम् (pṛdākubhyām) पृदाकुभ्यः (pṛdākubhyaḥ)
Genitive पृदाकोः (pṛdākoḥ) पृदाक्वोः (pṛdākvoḥ) पृदाकूनाम् (pṛdākūnām)
Locative पृदाकौ (pṛdākau) पृदाक्वोः (pṛdākvoḥ) पृदाकुषु (pṛdākuṣu)