Definify.com

Definition 2024


पार्ष्णि

पार्ष्णि

Sanskrit

Noun

पार्ष्णि (pā́rṣṇi) f

  1. the heel
  2. the extremity of the fore-axle to which the outside horses of a four-horse chariot are attached (the two inner horses being harnessed to the धुर् (dhur), or chariot-pole)
  3. the rear of an army
  4. the back
  5. kick
  6. enquiry, asking
  7. a foolish or licentious woman
  8. name of a plant

Declension

Feminine i-stem declension of पार्ष्णि
Nom. sg. पार्ष्णिः (pārṣṇiḥ)
Gen. sg. पार्ष्ण्याः / पार्ष्णेः (pārṣṇyāḥ / pārṣṇeḥ)
Singular Dual Plural
Nominative पार्ष्णिः (pārṣṇiḥ) पार्ष्णी (pārṣṇī) पार्ष्णयः (pārṣṇayaḥ)
Vocative पार्ष्णे (pārṣṇe) पार्ष्णी (pārṣṇī) पार्ष्णयः (pārṣṇayaḥ)
Accusative पार्ष्णिम् (pārṣṇim) पार्ष्णी (pārṣṇī) पार्ष्णीः (pārṣṇīḥ)
Instrumental पार्ष्ण्या (pārṣṇyā) पार्ष्णिभ्याम् (pārṣṇibhyām) पार्ष्णिभिः (pārṣṇibhiḥ)
Dative पार्ष्ण्यै / पार्ष्णये (pārṣṇyai / pārṣṇaye) पार्ष्णिभ्याम् (pārṣṇibhyām) पार्ष्णिभ्यः (pārṣṇibhyaḥ)
Ablative पार्ष्ण्याः / पार्ष्णेः (pārṣṇyāḥ / pārṣṇeḥ) पार्ष्णिभ्याम् (pārṣṇibhyām) पार्ष्णिभ्यः (pārṣṇibhyaḥ)
Genitive पार्ष्ण्याः / पार्ष्णेः (pārṣṇyāḥ / pārṣṇeḥ) पार्ष्ण्योः (pārṣṇyoḥ) पार्ष्णीनाम् (pārṣṇīnām)
Locative पार्ष्ण्याम् / पार्ष्णौ (pārṣṇyām / pārṣṇau) पार्ष्ण्योः (pārṣṇyoḥ) पार्ष्णिषु (pārṣṇiṣu)