Definify.com

Definition 2024


तनू

तनू

Sanskrit

Noun

तनू (tanū́) f

  1. body, person, self (often used like a reflexive noun)
    • RV 10.183.2
      अपश्यं तवा मनसा दीध्यानां सवायां तनू रत्व्येनाधमानाम |
      उप मामुच्चा युवतिर्बभूयाः पर जायस्वप्रजया पुत्रकामे ||
      apaśyaṃ tvā manasā dīdhyānāṃ svāyāṃ tanū ṛtvyenādhamānām |
      upa māmuccā yuvatirbabhūyāḥ pra jāyasvaprajayā putrakāme ||
      I saw thee pondering in thine heart, and praying that in due time thy body might be fruitful.
      Come as a youthful woman, rise to meet me: spread in thine offspring, thou who cravest children.
  2. form or manifestation

Declension

Feminine ū-stem declension of तनू
Nom. sg. तनूः (tanūḥ)
Gen. sg. तन्वाः (tanvāḥ), तन्वः (tanvaḥ) (tanvāḥ (tanvāḥ), tanvaḥ (tanvaḥ))
Singular Dual Plural
Nominative तनूः (tanūḥ) तन्वौ (tanvau), तन्वा (tanvā) (tanvau (tanvau), tanvā (tanvā)) तन्वः (tanvaḥ)
Vocative तनु (tanu) तन्वौ (tanvau), तन्वा (tanvā) (tanvau (tanvau), tanvā (tanvā)) तन्वः (tanvaḥ)
Accusative तन्वम् (tanvam), तनूम् (tanūm) (tanvam (tanvam), tanūm (tanūm)) तन्वौ (tanvau), तन्वा (tanvā) (tanvau (tanvau), tanvā (tanvā)) तन्वः (tanvaḥ), तनूः (tanūḥ) (tanvaḥ (tanvaḥ), tanūḥ (tanūḥ))
Instrumental तन्वा (tanvā) तनूभ्याम् (tanūbhyām) तनूभिः (tanūbhiḥ)
Dative तन्वै (tanvai), तन्वे (tanve) (tanvai (tanvai), tanve (tanve)) तनूभ्याम् (tanūbhyām) तनूभ्यः (tanūbhyaḥ)
Ablative तन्वाः (tanvāḥ), तन्वः (tanvaḥ) (tanvāḥ (tanvāḥ), tanvaḥ (tanvaḥ)) तनूभ्याम् (tanūbhyām) तनूभ्यः (tanūbhyaḥ)
Genitive तन्वाः (tanvāḥ), तन्वः (tanvaḥ) (tanvāḥ (tanvāḥ), tanvaḥ (tanvaḥ)) तन्वोः (tanvoḥ) तनूनाम् (tanūnām)
Locative तन्वाम् (tanvām) तन्वोः (tanvoḥ) तनूषु (tanūṣu)

Descendants