Definify.com

Definition 2024


आति

आति

See also: आंते

Sanskrit

Noun

आति (āti) f

  1. aquatic bird
  2. the bird Turdus ginginianus (Acridotheres ginginianus ? )

Declension

Feminine i-stem declension of आति
Nom. sg. आतिः (ātiḥ)
Gen. sg. आत्याः / आतेः (ātyāḥ / āteḥ)
Singular Dual Plural
Nominative आतिः (ātiḥ) आती (ātī) आतयः (ātayaḥ)
Vocative आते (āte) आती (ātī) आतयः (ātayaḥ)
Accusative आतिम् (ātim) आती (ātī) आतीः (ātīḥ)
Instrumental आत्या (ātyā) आतिभ्याम् (ātibhyām) आतिभिः (ātibhiḥ)
Dative आत्यै / आतये (ātyai / ātaye) आतिभ्याम् (ātibhyām) आतिभ्यः (ātibhyaḥ)
Ablative आत्याः / आतेः (ātyāḥ / āteḥ) आतिभ्याम् (ātibhyām) आतिभ्यः (ātibhyaḥ)
Genitive आत्याः / आतेः (ātyāḥ / āteḥ) आत्योः (ātyoḥ) आतीनाम् (ātīnām)
Locative आत्याम् / आतौ (ātyām / ātau) आत्योः (ātyoḥ) आतिषु (ātiṣu)

References

  • Monier-Williams Sanskrit-English Dictionary, page 134