Definify.com

Definition 2024


अस्मद्

अस्मद्

Sanskrit

Pronoun

अस्मद् (asmad)

  1. The personal pronoun representing the speaker; I

Declension

  एकवचन द्विवचन बहु वचन
अहम् आवाम् वयम्
माम्,मा आवम्,नौ अस्मान्,नः
मया आवभ्याम् अस्माभिः
मह्यम्,मे आवाभ्याम्,नौ अस्मभ्यम्,नः
मत् आवाभ्याम् अस्मत्
मम,मे आवयोः,नौ अस्माकम्,नः
मयि आवयोः अस्मासु