Definify.com

Definition 2024


अश्वा

अश्वा

See also: अश्व

Sanskrit

Noun

अश्वा (áśvā) f

  1. mare

Declension

Feminine ā-stem declension of अश्वा
Nom. sg. अशवा (aśavā)
Gen. sg. अशवायाः (aśavāyāḥ)
Singular Dual Plural
Nominative अशवा (aśavā) अशवे (aśave) अशवाः (aśavāḥ)
Vocative अशवे (aśave) अशवे (aśave) अशवाः (aśavāḥ)
Accusative अशवाम् (aśavām) अशवे (aśave) अशवाः (aśavāḥ)
Instrumental अशवया (aśavayā) अशवाभ्याम् (aśavābhyām) अशवाभिः (aśavābhiḥ)
Dative अशवायै (aśavāyai) अशवाभ्याम् (aśavābhyām) अशवाभ्यः (aśavābhyaḥ)
Ablative अशवायाः (aśavāyāḥ) अशवाभ्याम् (aśavābhyām) अशवाभ्यः (aśavābhyaḥ)
Genitive अशवायाः (aśavāyāḥ) अशवयोः (aśavayoḥ) अशवानाम् (aśavānām)
Locative अशवायाम् (aśavāyām) अशवयोः (aśavayoḥ) अशवासु (aśavāsu)

References

  • Sir Monier Monier-Williams (1898) A Sanskrit-English dictionary etymologically and philologically arranged with special reference to cognate Indo-European languages, Oxford: Clarendon Press, page 0114