Definify.com

Definition 2024


अरि

अरि

See also: अर and अरे

Sanskrit

Noun

अरि (ari) m

  1. enemy

Declension

Masculine i-stem declension of अरि
Nom. sg. अरिः (ariḥ)
Gen. sg. अरेः (areḥ)
Singular Dual Plural
Nominative अरिः (ariḥ) अरी (arī) अरयः (arayaḥ)
Vocative अरे (are) अरी (arī) अरयः (arayaḥ)
Accusative अरिम् (arim) अरी (arī) अरीन् (arīn)
Instrumental अरिना (arinā) अरिभ्याम् (aribhyām) अरिभिः (aribhiḥ)
Dative अरये (araye) अरिभ्याम् (aribhyām) अरिभ्यः (aribhyaḥ)
Ablative अरेः (areḥ) अरिभ्याम् (aribhyām) अरिभ्यः (aribhyaḥ)
Genitive अरेः (areḥ) अर्योः (aryoḥ) अरीनाम् (arīnām)
Locative अरौ (arau) अर्योः (aryoḥ) अरिषु (ariṣu)