Definify.com

Definition 2024


अद्रि

अद्रि

Sanskrit

Noun

अद्रि (adri) m

  1. rock, stone

Declension

Masculine i-stem declension of अद्रि
Nom. sg. अद्रिः (adriḥ)
Gen. sg. अद्रेः (adreḥ)
Singular Dual Plural
Nominative अद्रिः (adriḥ) अद्री (adrī) अद्रयः (adrayaḥ)
Vocative अद्रे (adre) अद्री (adrī) अद्रयः (adrayaḥ)
Accusative अद्रिम् (adrim) अद्री (adrī) अद्रीन् (adrīn)
Instrumental अद्रिणा (adriṇā) अद्रिभ्याम् (adribhyām) अद्रिभिः (adribhiḥ)
Dative अद्रये (adraye) अद्रिभ्याम् (adribhyām) अद्रिभ्यः (adribhyaḥ)
Ablative अद्रेः (adreḥ) अद्रिभ्याम् (adribhyām) अद्रिभ्यः (adribhyaḥ)
Genitive अद्रेः (adreḥ) अद्र्योः (adryoḥ) अद्रीणाम् (adrīṇām)
Locative अद्रौ (adrau) अद्र्योः (adryoḥ) अद्रिषु (adriṣu)